वांछित मन्त्र चुनें

द्यौरा॑सीत्पू॒र्वचि॑त्ति॒रश्व॑ऽआसीद् बृ॒हद्वयः॑। अवि॑रासीत्पिलिप्पि॒ला रात्रि॑रासीत्पिशङ्गि॒ला ॥५४ ॥

मन्त्र उच्चारण
पद पाठ

द्यौः। आ॒सी॒त्। पू॒र्वचि॑त्ति॒रिति॑ पू॒र्वऽचि॑त्तिः। अश्वः॑। आ॒सी॒त्। बृ॒हत्। वयः॑। अविः॑। आ॒सी॒त्। पि॒लि॒प्पि॒ला। रात्रिः॑। आ॒सी॒त्। पि॒श॒ङ्गि॒ला ॥५४ ॥

यजुर्वेद » अध्याय:23» मन्त्र:54


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

पूर्व मन्त्र के प्रश्नों के उत्तर अगले मन्त्र में कहते हैं ॥

पदार्थान्वयभाषाः - हे जिज्ञासु मनुष्य ! (द्यौः) बिजुली (पूर्वचित्तिः) पहिला संचय (आसीत्) है, (अश्वः) महतत्त्व (बृहत्) बड़ा (वयः) उत्पत्ति स्वरूप (आसीत्) है, (अविः) रक्षा करनेवाली प्रकृति (पिलिप्पिला) पिलपिली (आसीत्) है, (रात्रिः) रात्रि के समान वर्त्तमान प्रलय (पिशङ्गिला) सब अवयवों को निगलनेवाला (आसीत्) है, यह तू जान ॥५४ ॥
भावार्थभाषाः - हे मनुष्यो ! जो अतिसूक्ष्म विद्युत् है सो प्रथम परिणाम, महत्तत्वरूप द्वितीय परिणाम और प्रकृति सबका मूल कारण परिणाम से रहित है और प्रलय सब स्थूल जगत् का विनाशरूप है, यह जानना चाहिये ॥५४ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पूर्वप्रश्नानामुत्तराण्याह ॥

अन्वय:

(द्यौः) विद्युत् (आसीत्) (पूर्वचित्तिः) प्रथमं चयनम् (अश्वः) महत्तत्त्वम् (आसीत्) (बृहत्) महत् (वयः) प्रजननात्मकम् (अविः) रक्षिका प्रकृतिः (आसीत्) (पिलिप्पिला) (रात्रिः) रात्रिवद्वर्त्तमानः प्रलयः (आसीत्) (पिशङ्गिला) सर्वेषामवयवानां निगलिका ॥५४ ॥

पदार्थान्वयभाषाः - हे जिज्ञासो ! द्यौः पूर्वचित्तिरासीद्, अश्वो बृहद्वय आसीद्, अविः पिलिप्पिलाऽऽसीद्, इति त्वं विजानीहि ॥५४ ॥
भावार्थभाषाः - हे मनुष्याः ! याऽतीवसूक्ष्मा विद्युत् सा प्रथमा परिणतिर्महदाख्यं द्वितीया परिणतिः, प्रकृतिर्मूलकारणपरिणतिः, प्रलयः सर्वस्थूलविनाशकोऽस्तीति विजानीत ॥५४ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - हे माणसांनो ! जी (अनादीकाळापासून संचित) विद्युत अतिसूक्ष्म असते ती प्रथम परिणाम असून महत्तत्वरूप द्वितीय परिणाम आहे व प्रकृती ही सर्वांचे मूळ कारण असून परिणामरहित आहे व प्रलय हा सर्व जगाला नष्ट करणारा आहे हे जाणा.